Declension table of ?kṛtāhakā

Deva

FeminineSingularDualPlural
Nominativekṛtāhakā kṛtāhake kṛtāhakāḥ
Vocativekṛtāhake kṛtāhake kṛtāhakāḥ
Accusativekṛtāhakām kṛtāhake kṛtāhakāḥ
Instrumentalkṛtāhakayā kṛtāhakābhyām kṛtāhakābhiḥ
Dativekṛtāhakāyai kṛtāhakābhyām kṛtāhakābhyaḥ
Ablativekṛtāhakāyāḥ kṛtāhakābhyām kṛtāhakābhyaḥ
Genitivekṛtāhakāyāḥ kṛtāhakayoḥ kṛtāhakānām
Locativekṛtāhakāyām kṛtāhakayoḥ kṛtāhakāsu

Adverb -kṛtāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria