Declension table of ?kṛtāhaka

Deva

NeuterSingularDualPlural
Nominativekṛtāhakam kṛtāhake kṛtāhakāni
Vocativekṛtāhaka kṛtāhake kṛtāhakāni
Accusativekṛtāhakam kṛtāhake kṛtāhakāni
Instrumentalkṛtāhakena kṛtāhakābhyām kṛtāhakaiḥ
Dativekṛtāhakāya kṛtāhakābhyām kṛtāhakebhyaḥ
Ablativekṛtāhakāt kṛtāhakābhyām kṛtāhakebhyaḥ
Genitivekṛtāhakasya kṛtāhakayoḥ kṛtāhakānām
Locativekṛtāhake kṛtāhakayoḥ kṛtāhakeṣu

Compound kṛtāhaka -

Adverb -kṛtāhakam -kṛtāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria