Declension table of ?kṛtāhārakā

Deva

FeminineSingularDualPlural
Nominativekṛtāhārakā kṛtāhārake kṛtāhārakāḥ
Vocativekṛtāhārake kṛtāhārake kṛtāhārakāḥ
Accusativekṛtāhārakām kṛtāhārake kṛtāhārakāḥ
Instrumentalkṛtāhārakayā kṛtāhārakābhyām kṛtāhārakābhiḥ
Dativekṛtāhārakāyai kṛtāhārakābhyām kṛtāhārakābhyaḥ
Ablativekṛtāhārakāyāḥ kṛtāhārakābhyām kṛtāhārakābhyaḥ
Genitivekṛtāhārakāyāḥ kṛtāhārakayoḥ kṛtāhārakāṇām
Locativekṛtāhārakāyām kṛtāhārakayoḥ kṛtāhārakāsu

Adverb -kṛtāhārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria