Declension table of ?kṛtāhāra

Deva

NeuterSingularDualPlural
Nominativekṛtāhāram kṛtāhāre kṛtāhārāṇi
Vocativekṛtāhāra kṛtāhāre kṛtāhārāṇi
Accusativekṛtāhāram kṛtāhāre kṛtāhārāṇi
Instrumentalkṛtāhāreṇa kṛtāhārābhyām kṛtāhāraiḥ
Dativekṛtāhārāya kṛtāhārābhyām kṛtāhārebhyaḥ
Ablativekṛtāhārāt kṛtāhārābhyām kṛtāhārebhyaḥ
Genitivekṛtāhārasya kṛtāhārayoḥ kṛtāhārāṇām
Locativekṛtāhāre kṛtāhārayoḥ kṛtāhāreṣu

Compound kṛtāhāra -

Adverb -kṛtāhāram -kṛtāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria