Declension table of ?kṛtāhāra

Deva

MasculineSingularDualPlural
Nominativekṛtāhāraḥ kṛtāhārau kṛtāhārāḥ
Vocativekṛtāhāra kṛtāhārau kṛtāhārāḥ
Accusativekṛtāhāram kṛtāhārau kṛtāhārān
Instrumentalkṛtāhāreṇa kṛtāhārābhyām kṛtāhāraiḥ kṛtāhārebhiḥ
Dativekṛtāhārāya kṛtāhārābhyām kṛtāhārebhyaḥ
Ablativekṛtāhārāt kṛtāhārābhyām kṛtāhārebhyaḥ
Genitivekṛtāhārasya kṛtāhārayoḥ kṛtāhārāṇām
Locativekṛtāhāre kṛtāhārayoḥ kṛtāhāreṣu

Compound kṛtāhāra -

Adverb -kṛtāhāram -kṛtāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria