Declension table of ?kṛtāgnikārya

Deva

MasculineSingularDualPlural
Nominativekṛtāgnikāryaḥ kṛtāgnikāryau kṛtāgnikāryāḥ
Vocativekṛtāgnikārya kṛtāgnikāryau kṛtāgnikāryāḥ
Accusativekṛtāgnikāryam kṛtāgnikāryau kṛtāgnikāryān
Instrumentalkṛtāgnikāryeṇa kṛtāgnikāryābhyām kṛtāgnikāryaiḥ kṛtāgnikāryebhiḥ
Dativekṛtāgnikāryāya kṛtāgnikāryābhyām kṛtāgnikāryebhyaḥ
Ablativekṛtāgnikāryāt kṛtāgnikāryābhyām kṛtāgnikāryebhyaḥ
Genitivekṛtāgnikāryasya kṛtāgnikāryayoḥ kṛtāgnikāryāṇām
Locativekṛtāgnikārye kṛtāgnikāryayoḥ kṛtāgnikāryeṣu

Compound kṛtāgnikārya -

Adverb -kṛtāgnikāryam -kṛtāgnikāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria