Declension table of ?kṛtāgni

Deva

MasculineSingularDualPlural
Nominativekṛtāgniḥ kṛtāgnī kṛtāgnayaḥ
Vocativekṛtāgne kṛtāgnī kṛtāgnayaḥ
Accusativekṛtāgnim kṛtāgnī kṛtāgnīn
Instrumentalkṛtāgninā kṛtāgnibhyām kṛtāgnibhiḥ
Dativekṛtāgnaye kṛtāgnibhyām kṛtāgnibhyaḥ
Ablativekṛtāgneḥ kṛtāgnibhyām kṛtāgnibhyaḥ
Genitivekṛtāgneḥ kṛtāgnyoḥ kṛtāgnīnām
Locativekṛtāgnau kṛtāgnyoḥ kṛtāgniṣu

Compound kṛtāgni -

Adverb -kṛtāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria