Declension table of ?kṛtāgaska

Deva

MasculineSingularDualPlural
Nominativekṛtāgaskaḥ kṛtāgaskau kṛtāgaskāḥ
Vocativekṛtāgaska kṛtāgaskau kṛtāgaskāḥ
Accusativekṛtāgaskam kṛtāgaskau kṛtāgaskān
Instrumentalkṛtāgaskena kṛtāgaskābhyām kṛtāgaskaiḥ kṛtāgaskebhiḥ
Dativekṛtāgaskāya kṛtāgaskābhyām kṛtāgaskebhyaḥ
Ablativekṛtāgaskāt kṛtāgaskābhyām kṛtāgaskebhyaḥ
Genitivekṛtāgaskasya kṛtāgaskayoḥ kṛtāgaskānām
Locativekṛtāgaske kṛtāgaskayoḥ kṛtāgaskeṣu

Compound kṛtāgaska -

Adverb -kṛtāgaskam -kṛtāgaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria