Declension table of ?kṛtāgaṣā

Deva

FeminineSingularDualPlural
Nominativekṛtāgaṣā kṛtāgaṣe kṛtāgaṣāḥ
Vocativekṛtāgaṣe kṛtāgaṣe kṛtāgaṣāḥ
Accusativekṛtāgaṣām kṛtāgaṣe kṛtāgaṣāḥ
Instrumentalkṛtāgaṣayā kṛtāgaṣābhyām kṛtāgaṣābhiḥ
Dativekṛtāgaṣāyai kṛtāgaṣābhyām kṛtāgaṣābhyaḥ
Ablativekṛtāgaṣāyāḥ kṛtāgaṣābhyām kṛtāgaṣābhyaḥ
Genitivekṛtāgaṣāyāḥ kṛtāgaṣayoḥ kṛtāgaṣāṇām
Locativekṛtāgaṣāyām kṛtāgaṣayoḥ kṛtāgaṣāsu

Adverb -kṛtāgaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria