Declension table of ?kṛtāṅka

Deva

NeuterSingularDualPlural
Nominativekṛtāṅkam kṛtāṅke kṛtāṅkāni
Vocativekṛtāṅka kṛtāṅke kṛtāṅkāni
Accusativekṛtāṅkam kṛtāṅke kṛtāṅkāni
Instrumentalkṛtāṅkena kṛtāṅkābhyām kṛtāṅkaiḥ
Dativekṛtāṅkāya kṛtāṅkābhyām kṛtāṅkebhyaḥ
Ablativekṛtāṅkāt kṛtāṅkābhyām kṛtāṅkebhyaḥ
Genitivekṛtāṅkasya kṛtāṅkayoḥ kṛtāṅkānām
Locativekṛtāṅke kṛtāṅkayoḥ kṛtāṅkeṣu

Compound kṛtāṅka -

Adverb -kṛtāṅkam -kṛtāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria