Declension table of ?kṛtādhipatya

Deva

MasculineSingularDualPlural
Nominativekṛtādhipatyaḥ kṛtādhipatyau kṛtādhipatyāḥ
Vocativekṛtādhipatya kṛtādhipatyau kṛtādhipatyāḥ
Accusativekṛtādhipatyam kṛtādhipatyau kṛtādhipatyān
Instrumentalkṛtādhipatyena kṛtādhipatyābhyām kṛtādhipatyaiḥ kṛtādhipatyebhiḥ
Dativekṛtādhipatyāya kṛtādhipatyābhyām kṛtādhipatyebhyaḥ
Ablativekṛtādhipatyāt kṛtādhipatyābhyām kṛtādhipatyebhyaḥ
Genitivekṛtādhipatyasya kṛtādhipatyayoḥ kṛtādhipatyānām
Locativekṛtādhipatye kṛtādhipatyayoḥ kṛtādhipatyeṣu

Compound kṛtādhipatya -

Adverb -kṛtādhipatyam -kṛtādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria