Declension table of ?kṛtādhikāra

Deva

NeuterSingularDualPlural
Nominativekṛtādhikāram kṛtādhikāre kṛtādhikārāṇi
Vocativekṛtādhikāra kṛtādhikāre kṛtādhikārāṇi
Accusativekṛtādhikāram kṛtādhikāre kṛtādhikārāṇi
Instrumentalkṛtādhikāreṇa kṛtādhikārābhyām kṛtādhikāraiḥ
Dativekṛtādhikārāya kṛtādhikārābhyām kṛtādhikārebhyaḥ
Ablativekṛtādhikārāt kṛtādhikārābhyām kṛtādhikārebhyaḥ
Genitivekṛtādhikārasya kṛtādhikārayoḥ kṛtādhikārāṇām
Locativekṛtādhikāre kṛtādhikārayoḥ kṛtādhikāreṣu

Compound kṛtādhikāra -

Adverb -kṛtādhikāram -kṛtādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria