Declension table of ?kṛtādara

Deva

MasculineSingularDualPlural
Nominativekṛtādaraḥ kṛtādarau kṛtādarāḥ
Vocativekṛtādara kṛtādarau kṛtādarāḥ
Accusativekṛtādaram kṛtādarau kṛtādarān
Instrumentalkṛtādareṇa kṛtādarābhyām kṛtādaraiḥ kṛtādarebhiḥ
Dativekṛtādarāya kṛtādarābhyām kṛtādarebhyaḥ
Ablativekṛtādarāt kṛtādarābhyām kṛtādarebhyaḥ
Genitivekṛtādarasya kṛtādarayoḥ kṛtādarāṇām
Locativekṛtādare kṛtādarayoḥ kṛtādareṣu

Compound kṛtādara -

Adverb -kṛtādaram -kṛtādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria