Declension table of ?kṛtābhyanujñā

Deva

FeminineSingularDualPlural
Nominativekṛtābhyanujñā kṛtābhyanujñe kṛtābhyanujñāḥ
Vocativekṛtābhyanujñe kṛtābhyanujñe kṛtābhyanujñāḥ
Accusativekṛtābhyanujñām kṛtābhyanujñe kṛtābhyanujñāḥ
Instrumentalkṛtābhyanujñayā kṛtābhyanujñābhyām kṛtābhyanujñābhiḥ
Dativekṛtābhyanujñāyai kṛtābhyanujñābhyām kṛtābhyanujñābhyaḥ
Ablativekṛtābhyanujñāyāḥ kṛtābhyanujñābhyām kṛtābhyanujñābhyaḥ
Genitivekṛtābhyanujñāyāḥ kṛtābhyanujñayoḥ kṛtābhyanujñānām
Locativekṛtābhyanujñāyām kṛtābhyanujñayoḥ kṛtābhyanujñāsu

Adverb -kṛtābhyanujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria