Declension table of ?kṛtābhyanujña

Deva

NeuterSingularDualPlural
Nominativekṛtābhyanujñam kṛtābhyanujñe kṛtābhyanujñāni
Vocativekṛtābhyanujña kṛtābhyanujñe kṛtābhyanujñāni
Accusativekṛtābhyanujñam kṛtābhyanujñe kṛtābhyanujñāni
Instrumentalkṛtābhyanujñena kṛtābhyanujñābhyām kṛtābhyanujñaiḥ
Dativekṛtābhyanujñāya kṛtābhyanujñābhyām kṛtābhyanujñebhyaḥ
Ablativekṛtābhyanujñāt kṛtābhyanujñābhyām kṛtābhyanujñebhyaḥ
Genitivekṛtābhyanujñasya kṛtābhyanujñayoḥ kṛtābhyanujñānām
Locativekṛtābhyanujñe kṛtābhyanujñayoḥ kṛtābhyanujñeṣu

Compound kṛtābhyanujña -

Adverb -kṛtābhyanujñam -kṛtābhyanujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria