Declension table of ?kṛtābhyāsa

Deva

MasculineSingularDualPlural
Nominativekṛtābhyāsaḥ kṛtābhyāsau kṛtābhyāsāḥ
Vocativekṛtābhyāsa kṛtābhyāsau kṛtābhyāsāḥ
Accusativekṛtābhyāsam kṛtābhyāsau kṛtābhyāsān
Instrumentalkṛtābhyāsena kṛtābhyāsābhyām kṛtābhyāsaiḥ kṛtābhyāsebhiḥ
Dativekṛtābhyāsāya kṛtābhyāsābhyām kṛtābhyāsebhyaḥ
Ablativekṛtābhyāsāt kṛtābhyāsābhyām kṛtābhyāsebhyaḥ
Genitivekṛtābhyāsasya kṛtābhyāsayoḥ kṛtābhyāsānām
Locativekṛtābhyāse kṛtābhyāsayoḥ kṛtābhyāseṣu

Compound kṛtābhyāsa -

Adverb -kṛtābhyāsam -kṛtābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria