Declension table of ?kṛtābhiyoga

Deva

NeuterSingularDualPlural
Nominativekṛtābhiyogam kṛtābhiyoge kṛtābhiyogāni
Vocativekṛtābhiyoga kṛtābhiyoge kṛtābhiyogāni
Accusativekṛtābhiyogam kṛtābhiyoge kṛtābhiyogāni
Instrumentalkṛtābhiyogena kṛtābhiyogābhyām kṛtābhiyogaiḥ
Dativekṛtābhiyogāya kṛtābhiyogābhyām kṛtābhiyogebhyaḥ
Ablativekṛtābhiyogāt kṛtābhiyogābhyām kṛtābhiyogebhyaḥ
Genitivekṛtābhiyogasya kṛtābhiyogayoḥ kṛtābhiyogānām
Locativekṛtābhiyoge kṛtābhiyogayoḥ kṛtābhiyogeṣu

Compound kṛtābhiyoga -

Adverb -kṛtābhiyogam -kṛtābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria