Declension table of ?kṛtābhisaraṇaveṣa

Deva

MasculineSingularDualPlural
Nominativekṛtābhisaraṇaveṣaḥ kṛtābhisaraṇaveṣau kṛtābhisaraṇaveṣāḥ
Vocativekṛtābhisaraṇaveṣa kṛtābhisaraṇaveṣau kṛtābhisaraṇaveṣāḥ
Accusativekṛtābhisaraṇaveṣam kṛtābhisaraṇaveṣau kṛtābhisaraṇaveṣān
Instrumentalkṛtābhisaraṇaveṣeṇa kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣaiḥ kṛtābhisaraṇaveṣebhiḥ
Dativekṛtābhisaraṇaveṣāya kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣebhyaḥ
Ablativekṛtābhisaraṇaveṣāt kṛtābhisaraṇaveṣābhyām kṛtābhisaraṇaveṣebhyaḥ
Genitivekṛtābhisaraṇaveṣasya kṛtābhisaraṇaveṣayoḥ kṛtābhisaraṇaveṣāṇām
Locativekṛtābhisaraṇaveṣe kṛtābhisaraṇaveṣayoḥ kṛtābhisaraṇaveṣeṣu

Compound kṛtābhisaraṇaveṣa -

Adverb -kṛtābhisaraṇaveṣam -kṛtābhisaraṇaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria