Declension table of ?kṛtābhiṣekā

Deva

FeminineSingularDualPlural
Nominativekṛtābhiṣekā kṛtābhiṣeke kṛtābhiṣekāḥ
Vocativekṛtābhiṣeke kṛtābhiṣeke kṛtābhiṣekāḥ
Accusativekṛtābhiṣekām kṛtābhiṣeke kṛtābhiṣekāḥ
Instrumentalkṛtābhiṣekayā kṛtābhiṣekābhyām kṛtābhiṣekābhiḥ
Dativekṛtābhiṣekāyai kṛtābhiṣekābhyām kṛtābhiṣekābhyaḥ
Ablativekṛtābhiṣekāyāḥ kṛtābhiṣekābhyām kṛtābhiṣekābhyaḥ
Genitivekṛtābhiṣekāyāḥ kṛtābhiṣekayoḥ kṛtābhiṣekāṇām
Locativekṛtābhiṣekāyām kṛtābhiṣekayoḥ kṛtābhiṣekāsu

Adverb -kṛtābhiṣekam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria