Declension table of ?kṛtābhiṣeka

Deva

NeuterSingularDualPlural
Nominativekṛtābhiṣekam kṛtābhiṣeke kṛtābhiṣekāṇi
Vocativekṛtābhiṣeka kṛtābhiṣeke kṛtābhiṣekāṇi
Accusativekṛtābhiṣekam kṛtābhiṣeke kṛtābhiṣekāṇi
Instrumentalkṛtābhiṣekeṇa kṛtābhiṣekābhyām kṛtābhiṣekaiḥ
Dativekṛtābhiṣekāya kṛtābhiṣekābhyām kṛtābhiṣekebhyaḥ
Ablativekṛtābhiṣekāt kṛtābhiṣekābhyām kṛtābhiṣekebhyaḥ
Genitivekṛtābhiṣekasya kṛtābhiṣekayoḥ kṛtābhiṣekāṇām
Locativekṛtābhiṣeke kṛtābhiṣekayoḥ kṛtābhiṣekeṣu

Compound kṛtābhiṣeka -

Adverb -kṛtābhiṣekam -kṛtābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria