Declension table of ?kṛtābhiṣeka

Deva

MasculineSingularDualPlural
Nominativekṛtābhiṣekaḥ kṛtābhiṣekau kṛtābhiṣekāḥ
Vocativekṛtābhiṣeka kṛtābhiṣekau kṛtābhiṣekāḥ
Accusativekṛtābhiṣekam kṛtābhiṣekau kṛtābhiṣekān
Instrumentalkṛtābhiṣekeṇa kṛtābhiṣekābhyām kṛtābhiṣekaiḥ kṛtābhiṣekebhiḥ
Dativekṛtābhiṣekāya kṛtābhiṣekābhyām kṛtābhiṣekebhyaḥ
Ablativekṛtābhiṣekāt kṛtābhiṣekābhyām kṛtābhiṣekebhyaḥ
Genitivekṛtābhiṣekasya kṛtābhiṣekayoḥ kṛtābhiṣekāṇām
Locativekṛtābhiṣeke kṛtābhiṣekayoḥ kṛtābhiṣekeṣu

Compound kṛtābhiṣeka -

Adverb -kṛtābhiṣekam -kṛtābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria