Declension table of ?kṛtābhayā

Deva

FeminineSingularDualPlural
Nominativekṛtābhayā kṛtābhaye kṛtābhayāḥ
Vocativekṛtābhaye kṛtābhaye kṛtābhayāḥ
Accusativekṛtābhayām kṛtābhaye kṛtābhayāḥ
Instrumentalkṛtābhayayā kṛtābhayābhyām kṛtābhayābhiḥ
Dativekṛtābhayāyai kṛtābhayābhyām kṛtābhayābhyaḥ
Ablativekṛtābhayāyāḥ kṛtābhayābhyām kṛtābhayābhyaḥ
Genitivekṛtābhayāyāḥ kṛtābhayayoḥ kṛtābhayānām
Locativekṛtābhayāyām kṛtābhayayoḥ kṛtābhayāsu

Adverb -kṛtābhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria