Declension table of ?kṛtābhaya

Deva

NeuterSingularDualPlural
Nominativekṛtābhayam kṛtābhaye kṛtābhayāni
Vocativekṛtābhaya kṛtābhaye kṛtābhayāni
Accusativekṛtābhayam kṛtābhaye kṛtābhayāni
Instrumentalkṛtābhayena kṛtābhayābhyām kṛtābhayaiḥ
Dativekṛtābhayāya kṛtābhayābhyām kṛtābhayebhyaḥ
Ablativekṛtābhayāt kṛtābhayābhyām kṛtābhayebhyaḥ
Genitivekṛtābhayasya kṛtābhayayoḥ kṛtābhayānām
Locativekṛtābhaye kṛtābhayayoḥ kṛtābhayeṣu

Compound kṛtābhaya -

Adverb -kṛtābhayam -kṛtābhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria