Declension table of ?kṛtābharaṇā

Deva

FeminineSingularDualPlural
Nominativekṛtābharaṇā kṛtābharaṇe kṛtābharaṇāḥ
Vocativekṛtābharaṇe kṛtābharaṇe kṛtābharaṇāḥ
Accusativekṛtābharaṇām kṛtābharaṇe kṛtābharaṇāḥ
Instrumentalkṛtābharaṇayā kṛtābharaṇābhyām kṛtābharaṇābhiḥ
Dativekṛtābharaṇāyai kṛtābharaṇābhyām kṛtābharaṇābhyaḥ
Ablativekṛtābharaṇāyāḥ kṛtābharaṇābhyām kṛtābharaṇābhyaḥ
Genitivekṛtābharaṇāyāḥ kṛtābharaṇayoḥ kṛtābharaṇānām
Locativekṛtābharaṇāyām kṛtābharaṇayoḥ kṛtābharaṇāsu

Adverb -kṛtābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria