Declension table of ?kṛtābharaṇa

Deva

NeuterSingularDualPlural
Nominativekṛtābharaṇam kṛtābharaṇe kṛtābharaṇāni
Vocativekṛtābharaṇa kṛtābharaṇe kṛtābharaṇāni
Accusativekṛtābharaṇam kṛtābharaṇe kṛtābharaṇāni
Instrumentalkṛtābharaṇena kṛtābharaṇābhyām kṛtābharaṇaiḥ
Dativekṛtābharaṇāya kṛtābharaṇābhyām kṛtābharaṇebhyaḥ
Ablativekṛtābharaṇāt kṛtābharaṇābhyām kṛtābharaṇebhyaḥ
Genitivekṛtābharaṇasya kṛtābharaṇayoḥ kṛtābharaṇānām
Locativekṛtābharaṇe kṛtābharaṇayoḥ kṛtābharaṇeṣu

Compound kṛtābharaṇa -

Adverb -kṛtābharaṇam -kṛtābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria