Declension table of ?kṛtābharaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtābharaṇaḥ kṛtābharaṇau kṛtābharaṇāḥ
Vocativekṛtābharaṇa kṛtābharaṇau kṛtābharaṇāḥ
Accusativekṛtābharaṇam kṛtābharaṇau kṛtābharaṇān
Instrumentalkṛtābharaṇena kṛtābharaṇābhyām kṛtābharaṇaiḥ kṛtābharaṇebhiḥ
Dativekṛtābharaṇāya kṛtābharaṇābhyām kṛtābharaṇebhyaḥ
Ablativekṛtābharaṇāt kṛtābharaṇābhyām kṛtābharaṇebhyaḥ
Genitivekṛtābharaṇasya kṛtābharaṇayoḥ kṛtābharaṇānām
Locativekṛtābharaṇe kṛtābharaṇayoḥ kṛtābharaṇeṣu

Compound kṛtābharaṇa -

Adverb -kṛtābharaṇam -kṛtābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria