Declension table of ?kṛt

Deva

NeuterSingularDualPlural
Nominativekṛt kṛtī kṛnti
Vocativekṛt kṛtī kṛnti
Accusativekṛt kṛtī kṛnti
Instrumentalkṛtā kṛdbhyām kṛdbhiḥ
Dativekṛte kṛdbhyām kṛdbhyaḥ
Ablativekṛtaḥ kṛdbhyām kṛdbhyaḥ
Genitivekṛtaḥ kṛtoḥ kṛtām
Locativekṛti kṛtoḥ kṛtsu

Compound kṛt -

Adverb -kṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria