Declension table of ?kṛsara

Deva

NeuterSingularDualPlural
Nominativekṛsaram kṛsare kṛsarāṇi
Vocativekṛsara kṛsare kṛsarāṇi
Accusativekṛsaram kṛsare kṛsarāṇi
Instrumentalkṛsareṇa kṛsarābhyām kṛsaraiḥ
Dativekṛsarāya kṛsarābhyām kṛsarebhyaḥ
Ablativekṛsarāt kṛsarābhyām kṛsarebhyaḥ
Genitivekṛsarasya kṛsarayoḥ kṛsarāṇām
Locativekṛsare kṛsarayoḥ kṛsareṣu

Compound kṛsara -

Adverb -kṛsaram -kṛsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria