Declension table of ?kṛsara

Deva

MasculineSingularDualPlural
Nominativekṛsaraḥ kṛsarau kṛsarāḥ
Vocativekṛsara kṛsarau kṛsarāḥ
Accusativekṛsaram kṛsarau kṛsarān
Instrumentalkṛsareṇa kṛsarābhyām kṛsaraiḥ kṛsarebhiḥ
Dativekṛsarāya kṛsarābhyām kṛsarebhyaḥ
Ablativekṛsarāt kṛsarābhyām kṛsarebhyaḥ
Genitivekṛsarasya kṛsarayoḥ kṛsarāṇām
Locativekṛsare kṛsarayoḥ kṛsareṣu

Compound kṛsara -

Adverb -kṛsaram -kṛsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria