Declension table of kṛpīsuta

Deva

MasculineSingularDualPlural
Nominativekṛpīsutaḥ kṛpīsutau kṛpīsutāḥ
Vocativekṛpīsuta kṛpīsutau kṛpīsutāḥ
Accusativekṛpīsutam kṛpīsutau kṛpīsutān
Instrumentalkṛpīsutena kṛpīsutābhyām kṛpīsutaiḥ
Dativekṛpīsutāya kṛpīsutābhyām kṛpīsutebhyaḥ
Ablativekṛpīsutāt kṛpīsutābhyām kṛpīsutebhyaḥ
Genitivekṛpīsutasya kṛpīsutayoḥ kṛpīsutānām
Locativekṛpīsute kṛpīsutayoḥ kṛpīsuteṣu

Compound kṛpīsuta -

Adverb -kṛpīsutam -kṛpīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria