Declension table of ?kṛpanīḍa

Deva

MasculineSingularDualPlural
Nominativekṛpanīḍaḥ kṛpanīḍau kṛpanīḍāḥ
Vocativekṛpanīḍa kṛpanīḍau kṛpanīḍāḥ
Accusativekṛpanīḍam kṛpanīḍau kṛpanīḍān
Instrumentalkṛpanīḍena kṛpanīḍābhyām kṛpanīḍaiḥ kṛpanīḍebhiḥ
Dativekṛpanīḍāya kṛpanīḍābhyām kṛpanīḍebhyaḥ
Ablativekṛpanīḍāt kṛpanīḍābhyām kṛpanīḍebhyaḥ
Genitivekṛpanīḍasya kṛpanīḍayoḥ kṛpanīḍānām
Locativekṛpanīḍe kṛpanīḍayoḥ kṛpanīḍeṣu

Compound kṛpanīḍa -

Adverb -kṛpanīḍam -kṛpanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria