Declension table of kṛpāyitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛpāyitavān | kṛpāyitavantau | kṛpāyitavantaḥ |
Vocative | kṛpāyitavan | kṛpāyitavantau | kṛpāyitavantaḥ |
Accusative | kṛpāyitavantam | kṛpāyitavantau | kṛpāyitavataḥ |
Instrumental | kṛpāyitavatā | kṛpāyitavadbhyām | kṛpāyitavadbhiḥ |
Dative | kṛpāyitavate | kṛpāyitavadbhyām | kṛpāyitavadbhyaḥ |
Ablative | kṛpāyitavataḥ | kṛpāyitavadbhyām | kṛpāyitavadbhyaḥ |
Genitive | kṛpāyitavataḥ | kṛpāyitavatoḥ | kṛpāyitavatām |
Locative | kṛpāyitavati | kṛpāyitavatoḥ | kṛpāyitavatsu |