Declension table of ?kṛpāyita

Deva

NeuterSingularDualPlural
Nominativekṛpāyitam kṛpāyite kṛpāyitāni
Vocativekṛpāyita kṛpāyite kṛpāyitāni
Accusativekṛpāyitam kṛpāyite kṛpāyitāni
Instrumentalkṛpāyitena kṛpāyitābhyām kṛpāyitaiḥ
Dativekṛpāyitāya kṛpāyitābhyām kṛpāyitebhyaḥ
Ablativekṛpāyitāt kṛpāyitābhyām kṛpāyitebhyaḥ
Genitivekṛpāyitasya kṛpāyitayoḥ kṛpāyitānām
Locativekṛpāyite kṛpāyitayoḥ kṛpāyiteṣu

Compound kṛpāyita -

Adverb -kṛpāyitam -kṛpāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria