Declension table of ?kṛpāvatā

Deva

FeminineSingularDualPlural
Nominativekṛpāvatā kṛpāvate kṛpāvatāḥ
Vocativekṛpāvate kṛpāvate kṛpāvatāḥ
Accusativekṛpāvatām kṛpāvate kṛpāvatāḥ
Instrumentalkṛpāvatayā kṛpāvatābhyām kṛpāvatābhiḥ
Dativekṛpāvatāyai kṛpāvatābhyām kṛpāvatābhyaḥ
Ablativekṛpāvatāyāḥ kṛpāvatābhyām kṛpāvatābhyaḥ
Genitivekṛpāvatāyāḥ kṛpāvatayoḥ kṛpāvatānām
Locativekṛpāvatāyām kṛpāvatayoḥ kṛpāvatāsu

Adverb -kṛpāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria