Declension table of kṛpāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛpāvat | kṛpāvantī kṛpāvatī | kṛpāvanti |
Vocative | kṛpāvat | kṛpāvantī kṛpāvatī | kṛpāvanti |
Accusative | kṛpāvat | kṛpāvantī kṛpāvatī | kṛpāvanti |
Instrumental | kṛpāvatā | kṛpāvadbhyām | kṛpāvadbhiḥ |
Dative | kṛpāvate | kṛpāvadbhyām | kṛpāvadbhyaḥ |
Ablative | kṛpāvataḥ | kṛpāvadbhyām | kṛpāvadbhyaḥ |
Genitive | kṛpāvataḥ | kṛpāvatoḥ | kṛpāvatām |
Locative | kṛpāvati | kṛpāvatoḥ | kṛpāvatsu |