Declension table of ?kṛpāvat

Deva

MasculineSingularDualPlural
Nominativekṛpāvān kṛpāvantau kṛpāvantaḥ
Vocativekṛpāvan kṛpāvantau kṛpāvantaḥ
Accusativekṛpāvantam kṛpāvantau kṛpāvataḥ
Instrumentalkṛpāvatā kṛpāvadbhyām kṛpāvadbhiḥ
Dativekṛpāvate kṛpāvadbhyām kṛpāvadbhyaḥ
Ablativekṛpāvataḥ kṛpāvadbhyām kṛpāvadbhyaḥ
Genitivekṛpāvataḥ kṛpāvatoḥ kṛpāvatām
Locativekṛpāvati kṛpāvatoḥ kṛpāvatsu

Compound kṛpāvat -

Adverb -kṛpāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria