Declension table of kṛpāvaita

Deva

MasculineSingularDualPlural
Nominativekṛpāvaitaḥ kṛpāvaitau kṛpāvaitāḥ
Vocativekṛpāvaita kṛpāvaitau kṛpāvaitāḥ
Accusativekṛpāvaitam kṛpāvaitau kṛpāvaitān
Instrumentalkṛpāvaitena kṛpāvaitābhyām kṛpāvaitaiḥ
Dativekṛpāvaitāya kṛpāvaitābhyām kṛpāvaitebhyaḥ
Ablativekṛpāvaitāt kṛpāvaitābhyām kṛpāvaitebhyaḥ
Genitivekṛpāvaitasya kṛpāvaitayoḥ kṛpāvaitānām
Locativekṛpāvaite kṛpāvaitayoḥ kṛpāvaiteṣu

Compound kṛpāvaita -

Adverb -kṛpāvaitam -kṛpāvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria