Declension table of ?kṛpātman

Deva

MasculineSingularDualPlural
Nominativekṛpātmā kṛpātmānau kṛpātmānaḥ
Vocativekṛpātman kṛpātmānau kṛpātmānaḥ
Accusativekṛpātmānam kṛpātmānau kṛpātmanaḥ
Instrumentalkṛpātmanā kṛpātmabhyām kṛpātmabhiḥ
Dativekṛpātmane kṛpātmabhyām kṛpātmabhyaḥ
Ablativekṛpātmanaḥ kṛpātmabhyām kṛpātmabhyaḥ
Genitivekṛpātmanaḥ kṛpātmanoḥ kṛpātmanām
Locativekṛpātmani kṛpātmanoḥ kṛpātmasu

Compound kṛpātma -

Adverb -kṛpātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria