Declension table of ?kṛpāsindhu

Deva

MasculineSingularDualPlural
Nominativekṛpāsindhuḥ kṛpāsindhū kṛpāsindhavaḥ
Vocativekṛpāsindho kṛpāsindhū kṛpāsindhavaḥ
Accusativekṛpāsindhum kṛpāsindhū kṛpāsindhūn
Instrumentalkṛpāsindhunā kṛpāsindhubhyām kṛpāsindhubhiḥ
Dativekṛpāsindhave kṛpāsindhubhyām kṛpāsindhubhyaḥ
Ablativekṛpāsindhoḥ kṛpāsindhubhyām kṛpāsindhubhyaḥ
Genitivekṛpāsindhoḥ kṛpāsindhvoḥ kṛpāsindhūnām
Locativekṛpāsindhau kṛpāsindhvoḥ kṛpāsindhuṣu

Compound kṛpāsindhu -

Adverb -kṛpāsindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria