Declension table of kṛpāsāgara

Deva

MasculineSingularDualPlural
Nominativekṛpāsāgaraḥ kṛpāsāgarau kṛpāsāgarāḥ
Vocativekṛpāsāgara kṛpāsāgarau kṛpāsāgarāḥ
Accusativekṛpāsāgaram kṛpāsāgarau kṛpāsāgarān
Instrumentalkṛpāsāgareṇa kṛpāsāgarābhyām kṛpāsāgaraiḥ
Dativekṛpāsāgarāya kṛpāsāgarābhyām kṛpāsāgarebhyaḥ
Ablativekṛpāsāgarāt kṛpāsāgarābhyām kṛpāsāgarebhyaḥ
Genitivekṛpāsāgarasya kṛpāsāgarayoḥ kṛpāsāgarāṇām
Locativekṛpāsāgare kṛpāsāgarayoḥ kṛpāsāgareṣu

Compound kṛpāsāgara -

Adverb -kṛpāsāgaram -kṛpāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria