Declension table of kṛpānvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛpānvitam | kṛpānvite | kṛpānvitāni |
Vocative | kṛpānvita | kṛpānvite | kṛpānvitāni |
Accusative | kṛpānvitam | kṛpānvite | kṛpānvitāni |
Instrumental | kṛpānvitena | kṛpānvitābhyām | kṛpānvitaiḥ |
Dative | kṛpānvitāya | kṛpānvitābhyām | kṛpānvitebhyaḥ |
Ablative | kṛpānvitāt | kṛpānvitābhyām | kṛpānvitebhyaḥ |
Genitive | kṛpānvitasya | kṛpānvitayoḥ | kṛpānvitānām |
Locative | kṛpānvite | kṛpānvitayoḥ | kṛpānviteṣu |