Declension table of ?kṛpānvita

Deva

NeuterSingularDualPlural
Nominativekṛpānvitam kṛpānvite kṛpānvitāni
Vocativekṛpānvita kṛpānvite kṛpānvitāni
Accusativekṛpānvitam kṛpānvite kṛpānvitāni
Instrumentalkṛpānvitena kṛpānvitābhyām kṛpānvitaiḥ
Dativekṛpānvitāya kṛpānvitābhyām kṛpānvitebhyaḥ
Ablativekṛpānvitāt kṛpānvitābhyām kṛpānvitebhyaḥ
Genitivekṛpānvitasya kṛpānvitayoḥ kṛpānvitānām
Locativekṛpānvite kṛpānvitayoḥ kṛpānviteṣu

Compound kṛpānvita -

Adverb -kṛpānvitam -kṛpānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria