Declension table of ?kṛpānvita

Deva

MasculineSingularDualPlural
Nominativekṛpānvitaḥ kṛpānvitau kṛpānvitāḥ
Vocativekṛpānvita kṛpānvitau kṛpānvitāḥ
Accusativekṛpānvitam kṛpānvitau kṛpānvitān
Instrumentalkṛpānvitena kṛpānvitābhyām kṛpānvitaiḥ kṛpānvitebhiḥ
Dativekṛpānvitāya kṛpānvitābhyām kṛpānvitebhyaḥ
Ablativekṛpānvitāt kṛpānvitābhyām kṛpānvitebhyaḥ
Genitivekṛpānvitasya kṛpānvitayoḥ kṛpānvitānām
Locativekṛpānvite kṛpānvitayoḥ kṛpānviteṣu

Compound kṛpānvita -

Adverb -kṛpānvitam -kṛpānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria