Declension table of ?kṛpādṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekṛpādṛṣṭiḥ kṛpādṛṣṭī kṛpādṛṣṭayaḥ
Vocativekṛpādṛṣṭe kṛpādṛṣṭī kṛpādṛṣṭayaḥ
Accusativekṛpādṛṣṭim kṛpādṛṣṭī kṛpādṛṣṭīḥ
Instrumentalkṛpādṛṣṭyā kṛpādṛṣṭibhyām kṛpādṛṣṭibhiḥ
Dativekṛpādṛṣṭyai kṛpādṛṣṭaye kṛpādṛṣṭibhyām kṛpādṛṣṭibhyaḥ
Ablativekṛpādṛṣṭyāḥ kṛpādṛṣṭeḥ kṛpādṛṣṭibhyām kṛpādṛṣṭibhyaḥ
Genitivekṛpādṛṣṭyāḥ kṛpādṛṣṭeḥ kṛpādṛṣṭyoḥ kṛpādṛṣṭīnām
Locativekṛpādṛṣṭyām kṛpādṛṣṭau kṛpādṛṣṭyoḥ kṛpādṛṣṭiṣu

Compound kṛpādṛṣṭi -

Adverb -kṛpādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria