Declension table of kṛpācārya

Deva

MasculineSingularDualPlural
Nominativekṛpācāryaḥ kṛpācāryau kṛpācāryāḥ
Vocativekṛpācārya kṛpācāryau kṛpācāryāḥ
Accusativekṛpācāryam kṛpācāryau kṛpācāryān
Instrumentalkṛpācāryeṇa kṛpācāryābhyām kṛpācāryaiḥ
Dativekṛpācāryāya kṛpācāryābhyām kṛpācāryebhyaḥ
Ablativekṛpācāryāt kṛpācāryābhyām kṛpācāryebhyaḥ
Genitivekṛpācāryasya kṛpācāryayoḥ kṛpācāryāṇām
Locativekṛpācārye kṛpācāryayoḥ kṛpācāryeṣu

Compound kṛpācārya -

Adverb -kṛpācāryam -kṛpācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria