Declension table of ?kṛpāṇaputrī

Deva

FeminineSingularDualPlural
Nominativekṛpāṇaputrī kṛpāṇaputryau kṛpāṇaputryaḥ
Vocativekṛpāṇaputri kṛpāṇaputryau kṛpāṇaputryaḥ
Accusativekṛpāṇaputrīm kṛpāṇaputryau kṛpāṇaputrīḥ
Instrumentalkṛpāṇaputryā kṛpāṇaputrībhyām kṛpāṇaputrībhiḥ
Dativekṛpāṇaputryai kṛpāṇaputrībhyām kṛpāṇaputrībhyaḥ
Ablativekṛpāṇaputryāḥ kṛpāṇaputrībhyām kṛpāṇaputrībhyaḥ
Genitivekṛpāṇaputryāḥ kṛpāṇaputryoḥ kṛpāṇaputrīṇām
Locativekṛpāṇaputryām kṛpāṇaputryoḥ kṛpāṇaputrīṣu

Compound kṛpāṇaputri - kṛpāṇaputrī -

Adverb -kṛpāṇaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria