Declension table of ?kṛpāṇapāta

Deva

MasculineSingularDualPlural
Nominativekṛpāṇapātaḥ kṛpāṇapātau kṛpāṇapātāḥ
Vocativekṛpāṇapāta kṛpāṇapātau kṛpāṇapātāḥ
Accusativekṛpāṇapātam kṛpāṇapātau kṛpāṇapātān
Instrumentalkṛpāṇapātena kṛpāṇapātābhyām kṛpāṇapātaiḥ kṛpāṇapātebhiḥ
Dativekṛpāṇapātāya kṛpāṇapātābhyām kṛpāṇapātebhyaḥ
Ablativekṛpāṇapātāt kṛpāṇapātābhyām kṛpāṇapātebhyaḥ
Genitivekṛpāṇapātasya kṛpāṇapātayoḥ kṛpāṇapātānām
Locativekṛpāṇapāte kṛpāṇapātayoḥ kṛpāṇapāteṣu

Compound kṛpāṇapāta -

Adverb -kṛpāṇapātam -kṛpāṇapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria