Declension table of ?kṛpāṇapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativekṛpāṇapāṇi_ā kṛpāṇapāṇi_e kṛpāṇapāṇi_āḥ
Vocativekṛpāṇapāṇi_e kṛpāṇapāṇi_e kṛpāṇapāṇi_āḥ
Accusativekṛpāṇapāṇi_ām kṛpāṇapāṇi_e kṛpāṇapāṇi_āḥ
Instrumentalkṛpāṇapāṇi_ayā kṛpāṇapāṇi_ābhyām kṛpāṇapāṇi_ābhiḥ
Dativekṛpāṇapāṇi_āyai kṛpāṇapāṇi_ābhyām kṛpāṇapāṇi_ābhyaḥ
Ablativekṛpāṇapāṇi_āyāḥ kṛpāṇapāṇi_ābhyām kṛpāṇapāṇi_ābhyaḥ
Genitivekṛpāṇapāṇi_āyāḥ kṛpāṇapāṇi_ayoḥ kṛpāṇapāṇi_ānām
Locativekṛpāṇapāṇi_āyām kṛpāṇapāṇi_ayoḥ kṛpāṇapāṇi_āsu

Adverb -kṛpāṇapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria