Declension table of ?kṛpāṇapāṇi

Deva

MasculineSingularDualPlural
Nominativekṛpāṇapāṇiḥ kṛpāṇapāṇī kṛpāṇapāṇayaḥ
Vocativekṛpāṇapāṇe kṛpāṇapāṇī kṛpāṇapāṇayaḥ
Accusativekṛpāṇapāṇim kṛpāṇapāṇī kṛpāṇapāṇīn
Instrumentalkṛpāṇapāṇinā kṛpāṇapāṇibhyām kṛpāṇapāṇibhiḥ
Dativekṛpāṇapāṇaye kṛpāṇapāṇibhyām kṛpāṇapāṇibhyaḥ
Ablativekṛpāṇapāṇeḥ kṛpāṇapāṇibhyām kṛpāṇapāṇibhyaḥ
Genitivekṛpāṇapāṇeḥ kṛpāṇapāṇyoḥ kṛpāṇapāṇīnām
Locativekṛpāṇapāṇau kṛpāṇapāṇyoḥ kṛpāṇapāṇiṣu

Compound kṛpāṇapāṇi -

Adverb -kṛpāṇapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria