Declension table of ?kṛpaṇyu

Deva

NeuterSingularDualPlural
Nominativekṛpaṇyu kṛpaṇyunī kṛpaṇyūni
Vocativekṛpaṇyu kṛpaṇyunī kṛpaṇyūni
Accusativekṛpaṇyu kṛpaṇyunī kṛpaṇyūni
Instrumentalkṛpaṇyunā kṛpaṇyubhyām kṛpaṇyubhiḥ
Dativekṛpaṇyune kṛpaṇyubhyām kṛpaṇyubhyaḥ
Ablativekṛpaṇyunaḥ kṛpaṇyubhyām kṛpaṇyubhyaḥ
Genitivekṛpaṇyunaḥ kṛpaṇyunoḥ kṛpaṇyūnām
Locativekṛpaṇyuni kṛpaṇyunoḥ kṛpaṇyuṣu

Compound kṛpaṇyu -

Adverb -kṛpaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria