Declension table of ?kṛpaṇyu

Deva

MasculineSingularDualPlural
Nominativekṛpaṇyuḥ kṛpaṇyū kṛpaṇyavaḥ
Vocativekṛpaṇyo kṛpaṇyū kṛpaṇyavaḥ
Accusativekṛpaṇyum kṛpaṇyū kṛpaṇyūn
Instrumentalkṛpaṇyunā kṛpaṇyubhyām kṛpaṇyubhiḥ
Dativekṛpaṇyave kṛpaṇyubhyām kṛpaṇyubhyaḥ
Ablativekṛpaṇyoḥ kṛpaṇyubhyām kṛpaṇyubhyaḥ
Genitivekṛpaṇyoḥ kṛpaṇyvoḥ kṛpaṇyūnām
Locativekṛpaṇyau kṛpaṇyvoḥ kṛpaṇyuṣu

Compound kṛpaṇyu -

Adverb -kṛpaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria